वांछित मन्त्र चुनें

मां च॒त्वार॑ आ॒शव॒: शवि॑ष्ठस्य द्रवि॒त्नव॑: । सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

māṁ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ | surathāso abhi prayo vakṣan vayo na tugryam ||

पद पाठ

माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ । सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥ ८.७४.१४

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:14 | अष्टक:6» अध्याय:5» वर्ग:23» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अङ्गिरः) हे सम्पूर्ण जगत् में अङ्गों को रस पहुँचानेवाले (पावक) हे शुद्धिकारक (अग्ने) सर्वाधार जगदीश ! (यं+त्वा) जिस तुझको (गोपवनः) रक्षक श्रेष्ठ तत्ववेत्ता ऋषिगण (गिरा) निज-निज स्तुति द्वारा (चनिष्ठत्) स्तुति करते हैं, (सः) वह तू (हवम्) हम लोगों की प्रार्थना (श्रुधि) सुन ॥११॥
भावार्थभाषाः - जो इस संसार का रसस्वरूप और संशोधक है, उसी की स्तुति प्रार्थना ऋषिगण करते आए हैं। हम लोग भी उनका अनुकरण करें ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अङ्गिरः=सर्वाङ्गानां रसस्वरूप ! हे पावक=शुद्धिकारक ! हे अग्ने=सर्वाधार जगदीश ! यं+त्वा=यं त्वाम्। गोपवनः=रक्षकश्रेष्ठ ऋषिः। गिरा=स्तुत्या। चनिष्ठत्=स्तौति। स त्वम्। हवम्=अस्माकं स्तोत्रम्। श्रुधि=शृणु ॥११॥